मुखपृष्‍ठ > ऋक्सूक्त |

अग्निसूक्त : ऋग्वेद ०१|०१

  SANSKRITJAGAT     15/01/2021 | 08:04 PM   0

ऋषि : मधुच्छन्दा । देवता : अग्नि । छन्द : गायत्री

ॐ    अग्निमीळे पुरोहितम्
यज्ञस्य देवमृत्विजम्
होतारं रत्नधातमम् ।। १ ।।

अग्नि पूर्वेभिर्ऋषिभि
-रीड्यो नूतनैरुत
स देवाँ एह वक्षति ।। २ ।।

अग्निना रयिमश्नवत्
पोषमेव दिवेदिवे
यशसं वीरवत्तमम् ।। ३ ।।

अग्ने यं यज्ञमध्वरं
विश्वतः परिभूरसि
स इद्देवेषु गच्छति ।। ४ ।।

अग्निर्होता कविक्रतुः
सत्यश्चित्रश्रवस्तमः
देवो देवेभिरागमत् ।। ५ ।।

यदङ्ग दाशुषे त्वमग्ने
भद्रं करिष्यसि
तवेत्तत्सत्यमङ्गिरः ।। ६ ।।

उपत्वाग्ने दिवेदिवे
दोषावस्तर्धिया वयम्
नमो भरन्त एमसि ।। ७ ।।

राजन्तमध्वराणां
गोपामृतस्य दीदिविम्
वर्धमानं स्वे दमे ।। ८ ।।

स नः पितेव सूनवेऽग्ने
सूपायनो भव
सचस्वा नः स्वस्तये ।। ९ ।।


ऋग्वेद :
    मण्डल क्रम – प्रथम मण्डल । प्रथम सूक्त । (प्रथम अनुवाक का प्रथम सूक्त्)
    अष्टक क्रम – प्रथम अष्टक के प्रथम अध्याय का प्रथम व द्वितीय वर्ग


मिलते जुलते लेख
वरुणसूक्त : ऋग्वेद ०१/२५
इन्द्रसूक्त : ऋग्वेद ०१/३२
सूर्यसूक्त : ऋग्वेद ०१/११५

सुझाव व टिप्‍पणियाँ

प्रश्न करें या सलाह दें