मुखपृष्‍ठ > ऋक्सूक्त |

वरुणसूक्त : ऋग्वेद ०१/२५

  SANSKRITJAGAT     02/09/2021 | 01:32 PM   0

 देवता : वरुणः  I  ऋषि : शुनःशेप आजीगर्तिः  I  छन्द : गायत्री I  स्वर : षड्जः ॥

 

यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।

मिनीमसि द्यविद्यवि ॥ ०१


मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।

मा हृणानस्य मन्यवे ॥ ०२


वि मृळीकाय ते मनो रथीरश्वं न संदितम् ।

गीर्भिर्वरुण सीमहि ॥ ०३


परा हि मे विमन्यवः पतन्ति वस्यइष्टये ।

वयो न वसतीरुप ॥ ०४


कदा क्षत्रश्रियं नरमा वरुणं करामहे ।

मृळीकायोरुचक्षसम् ॥ ०५


तदित्समानमाशाते वेनन्ता न प्र युच्छतः ।

धृतव्रताय दाशुषे ॥ ०६


वेदा यो वीनां पदमन्तरिक्षेण पतताम् ।

वेद नावः समुद्रियः ॥ ०७


वेद मासो धृतव्रतो द्वादश प्रजावतः ।

वेदा य उपजायते ॥ ०८


वेद वातस्य वर्तनिमुरोर्ऋष्वस्य बृहतः ।

वेदा ये अध्यासते ॥ ०९


नि षसाद धृतव्रतो वरुणः पस्त्या३स्वा ।

साम्राज्याय सुक्रतुः ॥ १०


अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति ।

कृतानि या च कर्त्वा ॥ ११


स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् ।

प्र ण आयूंषि तारिषत् ॥ १२


बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।

परि स्पशो निषेदिरे ॥ १३


न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।

न देवमभिमातयः ॥ १४


उत यो मानुषेष्वा यशश्चक्रे असाम्या ।

अस्माकमुदरेष्वा ॥ १५


परा मे यन्ति धीतयो गावो न गव्यूतीरनु ।

इच्छन्तीरुरुचक्षसम् ॥ १६


सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् ।

होतेव क्षदसे प्रियम् ॥ १७


दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि ।

एता जुषत मे गिरः ॥ १८


इमं मे वरुण श्रुधी हवमद्या च मृळय ।

त्वामवस्युरा चके ॥ १९


त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि ।

स यामनि प्रति श्रुधि ॥ २०


उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत ।

अवाधमानि जीवसे ॥ २१



मिलते जुलते लेख
इन्द्रसूक्त : ऋग्वेद ०१/३२
सूर्यसूक्त : ऋग्वेद ०१/११५
वाक् सूक्त : १०|१२५

सुझाव व टिप्‍पणियाँ

प्रश्न करें या सलाह दें