मुखपृष्‍ठ > ऋक्सूक्त |

वाक् सूक्त : १०|१२५

  SANSKRITJAGAT     20/01/2021 | 10:46 PM   0

ऋषि : महर्षि अम्भृण की पुत्री वाक् | देवता : परमात्मा | छन्द : द्वितीय में जगती शेष में त्रिष्टुप्

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ।। १ ।।

अहं सोममाहनसं बिभर्म्यहं त्वाष्टारमुत पूषणं भगम्
अहं दधामि द्रविणं हविष्मते सुप्राव्ये३ यजमानाय सुन्वते ।। २ ।।

अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ।। ३ ।।

मया सो अन्नमत्ति यो विपश्यति य प्राणिति य ईं शृणोत्युक्तम्
अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ।। ४ ।।

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ।। ५ ।।

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ
अहं जनाय समदं कृणोम्यहं द्‍यावापृथिवी आ विवेश ।। ६ ।।

अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्व१न्तः समुद्रे
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्‍यां वर्ष्मणोप स्पृशामि ।। ७ ।।

अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा
परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ।। ८ ।।

ऋग्वेद :
    मण्डल क्रम – दसवाँ मण्डल । एक सौ पचीसवाँ सूक्त । (दसवें अनुवाक का तेरहवाँ सूक्त)
    अष्टक क्रम – आठवें अष्टक के सातवें अध्याय का ग्यारहवाँ व बारहवाँ वर्ग

मिलते जुलते लेख
वरुणसूक्त : ऋग्वेद ०१/२५
इन्द्रसूक्त : ऋग्वेद ०१/३२
सूर्यसूक्त : ऋग्वेद ०१/११५

सुझाव व टिप्‍पणियाँ

प्रश्न करें या सलाह दें