मुखपृष्‍ठ > ऋक्सूक्त |

इन्द्रसूक्त : ऋग्वेद ०२|१२

  SANSKRITJAGAT     16/01/2021 | 07:41 PM   0

ऋषि : गृत्समद । देवता : इन्द्र । छन्द : त्रिष्टुप

यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत्
यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ।। १ ।।

यः पृथिवीं व्यथमानामदृंहद् यः पर्वतान् प्रकुपिताँ अरम्णात्
यो अन्तरिक्षं विममे वरीयो यो द्‍यामस्तभ्नात् स जनास इन्द्रः ।। २ ।।

यो हत्वाहिमरिणात् सप्त सिन्धून् यो गा उदाजदपधा वलस्य
यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः ।। ३ ।।

येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः
श्वघ्नीव यो जिगीवाँ लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ।। ४ ।।

यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्
सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ।। ५ ।।

यो रन्ध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः
युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ।। ६ ।।

यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः
यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ।। ७ ।।

यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः
समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ।। ८ ।।

यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते
यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः ।। ९ ।।

यः शश्वतो मह्येनो दधाना नमन्यमानाञ्छर्वा जघान
यः शर्धते नानुददाति शृध्यां योदस्योर्हन्ता स जनास इन्द्रः ।। १० ।।

यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्‍यन्वविन्दत्
ओजायमानं यो अहिं जघान दानु शयानं स जनास इन्द्रः ।। ११ ।।

यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्त सिन्धून्
यो रौहिणमस्फुरद् वज्रबाहुर् द्‍यामारोहन्तं स जनास इन्द्रः ।। १२ ।।

द्‍यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते
यः सोमपा निंचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ।। १३ ।।

यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती
यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ।। १४ ।।

यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः
वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ।। १५ ।।


ऋग्वेद :
    मण्डल क्रम – द्वितीय मण्डल । बारहवाँ सूक्त । (द्वितीय अनुवाक का प्रथम सूक्त्)
    अष्टक क्रम – दूसरे अष्टक के छठें अध्याय का सतवाँ‚ अठवाँ व नवाँ वर्ग

मिलते जुलते लेख
वरुणसूक्त : ऋग्वेद ०१/२५
इन्द्रसूक्त : ऋग्वेद ०१/३२
सूर्यसूक्त : ऋग्वेद ०१/११५

सुझाव व टिप्‍पणियाँ

प्रश्न करें या सलाह दें