ऋषि : प्रजापति परमेष्ठी | देवता : परमात्मा (भाववृत्त) | छन्द : त्रिष्टुप
    
नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत्
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद् गहनं गभीरम् ॥ १ ॥ 
न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः
    अनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥ २ ॥ 
    तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम्
तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥ ३ ॥ 
    कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत्
    सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥ ४ ॥
    तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३दुपरि स्विदासी३त्
    रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ॥ ५ ॥
    को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः
अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥ ६ ॥ 
इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न
यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥ ७ ॥
ऋग्वेद :
    मण्डल क्रम – दसवाँ मण्डल । एक सौ उनत्तीसवाँ सूक्त ।
    अष्टक क्रम – आठवें अष्टक का सातवाँ अध्याय