मुखपृष्‍ठ > ऋक्सूक्त |

प्रजापति सूक्त : ऋग्वेद १०|१२१

  SANSKRITJAGAT     18/01/2021 | 06:46 PM   0

ऋषि : प्रजापतिपुत्र हिरण्यगर्भ | देवता : क शब्दाभिधेय प्रजापति | छन्द : त्रिष्टुप

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्
स दाधार पृथिवीं द्‍यामुतेमां कस्मै देवाय हविषा विधेम ।। १ ।।

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः
यस्य च्छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ।। २ ।।

यः प्राणतो निमिषतो महित्वै क इद्राजा जगतो बभूव
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।। ३ ।।

यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ।। ४ ।।

येन द्‍यौरुग्रा पृथिवी च दृळ्हा येन स्वः स्तभितं येन नाकः
यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ।। ५ ।।

यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने
यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ।। ६ ।।

आपो ह यद् बृहतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम्
ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ।। ७ ।।

यश्चिदापो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर्यज्ञम्
यो देवेष्वधि देव एक आसीत् कस्मै देवाय हविषा विधेम ।। ८ ।।

मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान
यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ।। ९ ।।

प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ।। १० ।।

ऋग्वेद :
    मण्डल क्रम – दसवाँ मण्डल । एक सौ इक्कीसवाँ सूक्त । (दसवें अनुवाक का नौवाँ सूक्त)
    अष्टक क्रम – आठवें अष्टक के सातवें अध्याय का तीसरा और चौथा वर्ग


मिलते जुलते लेख
वरुणसूक्त : ऋग्वेद ०१/२५
इन्द्रसूक्त : ऋग्वेद ०१/३२
सूर्यसूक्त : ऋग्वेद ०१/११५

सुझाव व टिप्‍पणियाँ

प्रश्न करें या सलाह दें