मुखपृष्‍ठ > योगदर्शन |

पातञ्जल योग दर्शन : समाधिपाद (प्रथम अध्याय) ।।

  SANSKRITJAGAT     16/05/2021 | 02:23 PM   0

  1. अथ योगानुशासनम् ॥१.१॥
  2. योगश्चित्तवृत्तिनिरोधः ॥१.२॥
  3. तदा द्रष्टु: स्वरुपेSवस्थानम् ॥१.३॥
  4. वृत्तिसारूप्यम् इतरत्र ॥ १.४ ॥
  5. वृत्तयः पञ्चतय्यः क्लिष्टाSक्लिष्टा: ॥ १.५॥
  6. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६ ॥
  7. प्रत्यक्षानुमानागमाः प्रमाणानि ॥१.७॥
  8. विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ॥१.८॥
  9. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥१.९॥
  10. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥१.१०॥
  11. अनुभूतविषयासंप्रमोष: स्मृतिः ॥१.११॥
  12. अभ्यासवैराग्याभ्यां तन्निरोधः ॥१.१२॥
  13. तत्र स्थितौ यत्नोऽभ्यास: ॥१.१३॥
  14. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१.१४॥
  15. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१.१५॥
  16. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१.१६ ॥
  17. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥१.१७॥
  18. विरामप्रत्ययाभ्यासपूर्व: संस्कारशेषोSन्यः ॥१.१८॥
  19. भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१.१९॥
  20. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥१.२०॥
  21. तीव्रसंवेगानाम् आसन्न: ॥ १.२१॥
  22. मृदुमध्याधिमात्रत्वात् ततोSपि विशेषः ॥ १.२२॥
  23. ईश्वरप्रणिधानाद्वा ॥ १.२३॥
  24. क्लेशकर्मविपाकाशयैरपरामृष्ट: पुरुषविशेष ईश्वरः ॥१.२४॥
  25. तत्र निरतिशयं सर्वज्ञबीजम्॥१.२५॥
  26. पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्॥१.२६॥
  27. तस्य वाचकः प्रणवः॥१.२७॥
  28. तज्जपस्तदर्थभावनम्॥१.२८॥
  29. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च॥१.२९॥
  30. व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः॥१.३०॥
  31. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः॥१.३१॥
  32. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः॥३२॥
  33. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्॥१.३३॥
  34. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य॥१.३४॥
  35. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी॥१.३५॥
  36. विशोका वा ज्योतिष्मती ॥१.३६॥
  37. वीतरागविषयं वा चित्तम्॥१.३७॥
  38. स्वप्ननिद्राज्ञानालम्बनं वा॥१.३८॥
  39. यथाभिमतध्यानाद्वा ॥१.३९॥
  40. परमाणु परममहत्त्वान्तोऽस्य वशीकारः॥१.४०॥
  41. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः॥१.४१॥
  42. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः॥१.४२॥
  43. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का॥१.४३॥
  44. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता॥१.४४॥
  45. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्॥१.४५॥
  46. ता एव सबीजः समाधिः॥१.४६॥
  47. निर्विचारवैशारद्येऽध्यात्मप्रसादः॥१.४७॥
  48. ऋतम्भरा तत्र प्रज्ञा॥१.४८॥
  49. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्॥१.४९॥
  50. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी॥१.५०॥
  51. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः॥१.५१॥


मिलते जुलते लेख
पातञ्जल योग दर्शन : कैवल्यपाद (चतुर्थ अध्याय) ।।
पातञ्जल योग दर्शन : विभूतिपाद (तृतीय अध्याय) ।।
पातञ्जल योग दर्शन : साधनपाद (द्वितीय अध्याय) ।।

सुझाव व टिप्‍पणियाँ

प्रश्न करें या सलाह दें