मुखपृष्‍ठ > ऋक्सूक्त |

पुरुषसूक्त : ऋग्वेद १०|९०

  SANSKRITJAGAT     17/01/2021 | 11:09 PM   0

ऋषि : नारायण | देवता : पुरुष | छन्द : अनुष्टुप‚ (अंतिम) त्रिष्टुप

सहस्रशीर्षा पुरुषा सहस्राक्षः सहस्रपात्
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ।। १ ।।

पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम्
उतामृतत्वस्येशानो यदन्नेनातिरोहति ।। २ ।।

एतावानस्य महिमातो ज्यायाँश्च पूरुषः
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।। ३ ।।

त्रिपादूर्ध्‍व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः
ततो विश्वङ् व्यक्रामत् साशनानशने अभि ।। ४ ।।

तस्माद् विराळजायत विराजो अधि पूरुषः
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ।। ५ ।।

यत्पुरुषेण हविषा देवा यज्ञमतन्वत
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ।। ६ ।।

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः
तेन देवा अयजन्त साध्या ऋषयश्च ये ।। ७ ।।

तस्माद्‍यज्ञात् सर्वहुतः संभृतं पृषदाज्यम्
पशून्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ।। ८ ।।

तस्माद्‍यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे
छन्दांसि जज्ञिरे तस्माद्‍यजुस्तमादजायत ।। ९ ।।

तस्मादश्वा अजायन्त ये के चोभयादतः
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ।। १० ।।

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ।। ११ ।।

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ।। १२ ।।

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ।। १३ ।।

नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्‍यौः समवर्तत
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ।। १४ ।।

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः
देवा यद्‍यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ।। १५ ।।

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।। १६ ।।


ऋग्वेद :
    मण्डल क्रम – दसवाँ मण्डल । नब्बेवाँ सूक्त । (सतवें अनुवाक का छठाँ सूक्त्)
    अष्टक क्रम – आठवें अष्टक का सत्तरहवाँ‚ अठारहवाँ व उन्नीसवाँ वर्ग

मिलते जुलते लेख
वरुणसूक्त : ऋग्वेद ०१/२५
इन्द्रसूक्त : ऋग्वेद ०१/३२
सूर्यसूक्त : ऋग्वेद ०१/११५

सुझाव व टिप्‍पणियाँ

प्रश्न करें या सलाह दें